रायपुरम् : राज्यपालो  डेका राष्ट्रपित्रे महात्मने गांधिने अददात् श्रद्धांजलिम्
रायपुरम् 30 जनवरीमासः (हि.स.)। राज्यपालः रमेन डेका अद्य शुक्रवासरे लोकभवने राष्ट्रपितुः महात्मा गान्धीस्य पुण्यतिथौ तस्य छायाचित्रे पुष्पाञ्जलिं समर्प्य भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। राज्यपालः उक्तवान् यत् महात्मा गान्धीः मातृभूमेः सेवा
राज्यपाल  डेका  राष्ट्रपिता महात्मा गांधी को  श्रद्धांजलि देते हुए


रायपुरम् 30 जनवरीमासः (हि.स.)।

राज्यपालः रमेन डेका अद्य शुक्रवासरे लोकभवने राष्ट्रपितुः महात्मा गान्धीस्य पुण्यतिथौ तस्य छायाचित्रे पुष्पाञ्जलिं समर्प्य भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्।

राज्यपालः उक्तवान् यत् महात्मा गान्धीः मातृभूमेः सेवायै स्वसर्वस्वं समर्पितवान्। तस्य आदर्शाः विचाराः च देशस्य सह सम्पूर्णविश्वस्य कृते अद्य अपि प्रासङ्गिकाः सन्ति।

लोकभवनस्य अधिकारिणः कर्मचारीणः च गान्धीमहाशयस्य छायाचित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिम्अर्पितवन्तः।

---------------

हिन्दुस्थान समाचार