धमतरी : सरस्वती शिशु मंदिरे हर्षोल्लासेन सह समाचरिष्यति वार्षिकोत्सवः
धमतरी, 6 जनवरीमासः (हि.स.)। महात्मा ज्योतिबा फुले शिक्षण समित्या सञ्चालिते सरस्वती शिशु मन्दिरे आमापारा जालमपुर मार्गे धमतरी स्थाने मङ्गलवारे वार्षिकोत्सवः हर्षोल्लासेन सह आचरितः। आयोजने विद्यालयस्य छात्रैः सांस्कृतिक कार्यक्रमानां प्रस्तुतीकरणं
वार्षिक उत्सव में सांस्कृतिक कार्यक्रम की प्रस्तुति देते हुए बच्चे।


सांस्कृतिक कार्यक्रम देखते हुए बच्चे व उनके पालक।


धमतरी, 6 जनवरीमासः (हि.स.)।

महात्मा ज्योतिबा फुले शिक्षण समित्या सञ्चालिते सरस्वती शिशु मन्दिरे आमापारा जालमपुर मार्गे धमतरी स्थाने मङ्गलवारे वार्षिकोत्सवः हर्षोल्लासेन सह आचरितः। आयोजने विद्यालयस्य छात्रैः सांस्कृतिक कार्यक्रमानां प्रस्तुतीकरणं कृतम्। कार्यक्रमः सायं चतुर्वादने आरब्धः। कार्यक्रमस्य मुख्यातिथिः आसा लोधी पार्षद् मकेश्वर वार्डावरणे आसीत्। विशिष्टातिथिरूपेण धनीराम पटेलः सचिवः महात्मा ज्योतिबा फुले शिक्षण समितेः उपस्थितः। कार्यक्रमस्य अध्यक्षता भूषण पटेलेन समितेः संरक्षकेंन कृता।

मञ्चे श्यामा पटेलः अध्यक्षः महिला मण्डल धमतरी पटेल समाजस्य बिमला पटेलः संरक्षिका महात्मा ज्योतिबा फुले शिक्षण समितेः चन्द्रकला पटेलः जिला अध्यक्ष ओबीसी महासभा महिला मोर्चस्य पद्मनी चन्द्राकरः जिलाध्यक्ष सर्व समाज समन्वय महासभायाः तथा ओमेश्वरी पटेलः शिक्षिका एते अन्यैः अतिथिभिः सहिताः उपविष्टाः आसन्।

विद्यार्थिभिः बहुवर्णाः सांस्कृतिकाः प्रस्तुतयः दत्ताः। गणेश वन्दनया कार्यक्रमस्य शुभारम्भः अभवत्। अरुण उदय कक्षायाः बालकैः “पापा मेरे पापा” इति गीतपरम् नृत्यं कृतम्। प्रारम्भिक विभागस्य बालकैः “बस्तरहीन बाला” इति गीतपरम् आकर्षकं नृत्यं प्रदर्शितम्। माध्यमिक विभागस्य छात्रैः “धान के कटोरा” इत्यादिषु गीतसु मनोहराणि नृत्यानि कृत्वा दर्शकान् मोहितवन्तः।

समापन अवसरे मुख्यातिथिः हेमन्त बन्जारे पार्षद् महन्त घासीदास वार्डस्य उपस्थितः। कार्यक्रमस्य अध्यक्षता बिशेशर पटेलः संरक्षकः महात्मा ज्योतिबा फुले शिक्षण समितेः अकरोत्। अस्मिन् अवसरे दीनबन्धु सिन्हा अध्यक्षः ग्राम शिक्षा समितेः पोखनलाल साहू सचिवः ग्राम शिक्षा समितेः हेमशंकर पटेलः समाजसेवी दिलीप पटेलः रत्नेश पटेलः बबला पटेलः च सह अनेकाः गणमान्याः नागरिकाः उपस्थिताः आसन्।

कार्यक्रमे विद्यालयस्य सर्वे आचार्याः दीदयः च प्रधानाचार्यः प्रह्लाद पटेलः पुष्पा सिन्हा लक्ष्मी सिन्हा ललिता देवाङ्गन लोकेश्वरी ढीमर झरना जाधव भारती ढीमर योगेश्वरी पटेल ललिता पटेल च उपस्थिताः।

आयोजनं सफलं कर्तुं महात्मा ज्योतिबा फुले शिक्षण समितेः सर्वसदस्याणां महत्त्वपूर्णं योगदानं आसीत्। अस्मिन् अवसरे प्रकाश पटेलः गज्जू पटेलः मीना साहू राजबायी पटेलः सुशीला यादवः इत्येते सह बहुसंख्या पालकाः क्षेत्रवासी जनाः च उपस्थिताः। कार्यक्रमस्य संचालनं दिलीप पटेल बबला पटेलाभ्यां कृतम्।

---------------

हिन्दुस्थान समाचार