शीतलहर्यां डीएलएसए वितीर्णवत् कंबलानि
देहरादूनम्, 08 जनवरीमासः (हि. स.)। शीतलहरीं दृष्ट्वा जिल्लाविधिक सेवा प्राधिकरण देहरादूनस्य परतया कारगीचतुष्पथि तथा आईएसबीटीस्थाने गुरुवासरे आवश्यकता-ग्रस्तेभ्यः कम्बलानां वितरणं कृतम्। एषा पहल प्राधिकरणस्य अध्यक्षस्य तथा जिल्लान्यायाधीशस्य प्रेम स
प्रतीकात्मक चित्र।


देहरादूनम्, 08 जनवरीमासः (हि. स.)। शीतलहरीं दृष्ट्वा जिल्लाविधिक सेवा प्राधिकरण देहरादूनस्य परतया कारगीचतुष्पथि तथा आईएसबीटीस्थाने गुरुवासरे आवश्यकता-ग्रस्तेभ्यः कम्बलानां वितरणं कृतम्। एषा पहल प्राधिकरणस्य अध्यक्षस्य तथा जिल्लान्यायाधीशस्य प्रेम सिंह खिमालस्य निर्देशनानुसारं सम्पन्ना।

डीएलएसए-सचिवा सीमा डुँगराकोटी अवदत् यत् समाजस्य दुर्बलवर्गाणां सहाय्यकरणं प्राधिकरणस्य प्रमुखा प्राथमिकता अस्ति। अस्याः पहलायाः स्थानीयजनाः प्रशंसां कृत्वा तां संवेदनशीलं सराहणीयं च प्रयत्नं मन्यन्ते। कम्बलवितरणस्य उद्देश्यं खुले स्थाने वसतां तथा दैनिकश्रमिकं कुर्वतां जनानां शीतात् संरक्षणं कर्तुम् आसीत्। कम्बलान् प्राप्य लाभार्थिनां मुखेषु राहतिः स्मितं च स्पष्टतया दृश्यते स्म।

हिन्दुस्थान समाचार