Enter your Email Address to subscribe to our newsletters
काठमांडूः, 01 अप्रैलमासः (हि.स.)।प्रधानमन्त्री केपीओली मंगलवारे दिने थाईलैंडस्य राजकीय-भ्रमणाय प्रस्थानं कृतवान्। पञ्च-दिवसीया एषा यात्रा येन प्रधानमन्त्री ओली बिम्सटेक्शिखर-सम्मेलनस्य सहभागी भवेत्। नेपालस्य च थाईलैंडस्य च मध्ये कूटनीतिकसम्बन्धेषु ६
काठमांडुः, ३१ मार्चमासः (हि.स.)। नेपालदेशस्य प्रधानमंत्री केपीशर्माओली अद्य काठमांडुनगरे शुक्रवासरे जातस्य हिंसात्मकसंघर्षस्य, अग्निदाहस्य च द्वयोः जनयोः मृत्योः उत्तरदायित्वं वोढुं तद्विरुद्धं विधिप्रकियां कर्तुं चेतितवान्। सः अवदत् यत् पूर्वराज्ञः
सियोल, 30 मार्चमासः (हि.स.)। चीनः, दक्षिणकोरिया तथा जापानदेशः मुक्तव्यापारस्य संवर्धनार्थं संयुक्तरूपेण कदम् उठाय निर्णयं कृतवन्तः। एषः संधिः तस्मिन्काले सम्पन्नः यदा अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रंपः नवकरस्य उद्घोषणां कृतवान्, येन कारणेन वैश्विकव्य
बर्मा, 30 मार्चमासः (हि.स.)। अतीतेषु दिनेषु आगतेन भूचालेन म्यान्मारदेशस्य जनानां हृदयतः भयः न अपगच्छति। स्थितिः इयं यत् पुनः कदाचित् भूचालः न आगच्छेत् इति भयेन लक्षसंख्याकाः जनाः शनिवासरे रात्रिं मार्गेषु एव व्यतीतवन्तः। अपरत्र, भूचालेन मार्गाणां चिक
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha