हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री ने राष्ट्रीय पंचायती राज दिवस कार्यक्रम में भाग लिया, बिहार के मधुबनी में विकास कार्यों का शुभारंभ किया

ताजा खबरें
ई -पत्रिका
नेपाल संसदस्य राजस्व सत्रे विपक्षस्य बहिष्कारेण प्रधानमंत्रिणः संबोधनं स्थगितम्

नेपाल संसदस्य राजस्व सत्रे विपक्षस्य बहिष्कारेण प्रधानमंत्रिणः संबोधनं स्थगितम्

काठमांडूः, 25 अप्रैलमासः (हि.स.)।नेपालस्य संसद्‌स्य बजटसत्रः शुक्रवासरे आरभ्यमानः अस्ति, किन्तु प्रथम एव दिने सरकारस्य च प्रतिपक्षस्य च मध्ये विवादः आरब्धः। प्रतिपक्षनायकः प्रधानमन्त्रीनः सम्बोधनस्य बहिष्कारं कर्तुं घोषयामास, यस्य परिणामस्वरूपं प्रधा

पहलगाम घटनायां नेपाल सर्वकारस्य वक्तव्यं केवलमौपचारिकपूर्तिः - आरपीपी

पहलगाम घटनायां नेपाल सर्वकारस्य वक्तव्यं केवलमौपचारिकपूर्तिः - आरपीपी

काठमांडूः, 24 अप्रैलमासः (हि.स.)। पहल्गामे आतंकवादी-आक्रमणस्य विषये नेपाल-सरकारस्य विदेश-मन्त्रालयस्य च वक्तव्यं प्रति नेपालस्य राजनैतिक-दलैः विरोधः कृतः। राष्ट्रिय-प्रजतन्त्र-पक्षेण (RPP) उक्तं यत् नेपाल-सरकारस्य वक्तव्यं केवलं औपचारिकता-पूर्ति इव

पहलगाम- आतंकीआक्रमणे मृतान् हिंदून् प्रति काठमांडूनगरे दत्तः श्रद्धांजलिः

पहलगाम- आतंकीआक्रमणे मृतान् हिंदून् प्रति काठमांडूनगरे दत्तः श्रद्धांजलिः

काठमांडूः, 23 अप्रैलमासः (हि.स.)।पहल्गाम् इत्यस्मिन् आतङ्कवादी-आक्रमणे एकस्य नेपाली-नागरिकस्य सहितं षड्विंशतिसंख्यकानां हिन्दूनां नृशंसया हत्यया समाख्यातं विरोधं प्रदर्शयन्, अद्य काठमाण्डूनगरे श्रद्धाञ्जलिसभा आयोजिता। एतस्मिन् आतङ्कवादी-आक्रमणे मृता

ऊर्जा मंत्री मनोहर लालः काठमांडूनगरे नेपालस्य प्रधानमंत्रिणा ओलिना सह शिष्टाचारपूर्वकं मिलितवान्

ऊर्जा मंत्री मनोहर लालः काठमांडूनगरे नेपालस्य प्रधानमंत्रिणा ओलिना सह शिष्टाचारपूर्वकं मिलितवान्

काठमांडूः, 23 अप्रैलमासः (हि.स.)।भारतस्य ऊर्जा-मन्त्री मनोहरलालः द्विदिनात्मकभ्रमणे आगत्य बुधवासरे प्रधानमन्त्री के.पी. शर्मा ओली-सहितं सौजन्य-सम्मेलनं कृतवान्। उभौ नेता नेपाल-भारतयोः सघन-सौहार्दपूर्ण-संबन्धानां प्रशंसा कृत्वा जलविद्युत्-क्षेत्रे भार

फोटो गैलरी