Enter your Email Address to subscribe to our newsletters
प्रागः, 09 सितम्बर (हि.स.)। चेक–गणराज्येन एकः बेलारूसी–राजनयिकः गूढचार–आरोपेण निष्कासितुं निर्णीतः। चेक–विदेश–मन्त्रालयेन सोमवासरे एषा सूचना प्रदत्ता यत् सः राजनयिकः वस्तुतः गुप्तचर–संस्थायाः कृते कार्यं कुर्वन् आसीत्, अतः तम् “पर्सोना नॉन ग्राटा” इत
लंदनम्, 6 सितंबरमासः (हि.स.)।तमिलनाडुराज्यस्य मुख्यमन्त्री एम्. के. स्टालिन् नामकः शनिवासरे तं गृहम् अवलोकयामास, यत्र संविधानस्य निर्माता डॉ. भीमरावः अम्बेड्करः लण्डने अध्ययनकाले वसतिरेव कृतवान्। स्टालिन् तमिलनाडौ निवेशं आकर्षयितुं जर्मनीदेशात् अनन्त
काठमांडूः, 6 सितंबरमासः (हि.स.)।भारतानाम् मुख्यन्यायाधीशः बी. आर्. गवै इत्याख्यः अद्य नेपालदेशे भगवान् गौतमबुद्धस्य पवित्रजन्मस्थलं लुम्बिनी इत्यत्र यात्रामकार्षीत्। न्यायपालिकायाः सर्वोच्चं दायित्वं स्वीकृत्य एषा एव तस्य नेपालयात्रा प्रथमा आसीत्। लु
काठमांडूः, 4 सितंबरमासः (हि.स.)। भारतस्य सर्वकारो द्वितीय-सेप्टेम्बर्-तारिखात् आरभ्य देशव्यापिनं नूतनम् आप्रवासन-नियमं प्रवर्तितवती, यस्मात् नेपाल-भूटानयोः नागरिकाः अपवादेन मुक्ताः सन्ति। नूतने नियमनि निर्देशः दत्तः यत् प्रत्येकः विदेशीय-नागरिकः भारत
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha