Enter your Email Address to subscribe to our newsletters
वाशिङ्गटनम्, 09 नवम्बरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रंपेन सह स्वस्य ऐतिहासिकं मिलनं कर्तुं सीरियादेशस्य राष्ट्रपतिः अहमदः अल्-शरा शनिवासरे अमेरिकां प्राप्तवान्। अहमदः अल्-शरा सोमवारे ट्रंपेन सह मिलिष्यति। समाचारसंस्था “सना” इ
बेलेमम् (ब्राजीलः), 07 नवंबरमासः (हि.स.)।संयुक्तराष्ट्रमहासचिवः एण्टोनियो गुटेरेस नामकः वर्धमानस्य वैश्विकतापमानस्य एकस्मिन् अर्धदशांशसेल्सियस इत्यस्मात् न्यूनतरे स्थाने नियमनम् अकुर्वताम् विश्वनेतॄणां प्रति कटुवचनानि उक्तवान्। सः अवदत् यत् एषा असफ
काठमांडूः, 06 नवंबरमासः (हि.स.)।नेपालदेशीयस्य नेकपा (एमाले) इत्यस्य पूर्वसांसदाः संघीयसंसदस्याः प्रतिनिधिसभायाः पुनर्स्थापनस्य समर्थनार्थं हस्ताक्षर-अभियानं प्रारब्धवन्तः। दलस्य कतिपये पूर्वसांसदाः गुरुवासरे सिंहदरबारस्थिते संसदीयदलकार्यालये आगत्य
वॉशिंगटनम्, 2 नवंबरमासः (हि.स.)। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य नाइजीरियासर्वकारस्य विरुद्धं क्रोधः निरन्तरं वर्धते। ट्रम्पः नाइजीरियादेशाय मुक्तं धमकीम् अयच्छत् यत् सः अमेरिकीयुद्धविभागं कार्यवाहीं कर्तुं सज्जतां कर्तुं निर्देशति इति। ट्रम्
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha