हिन्दुस्थान समाचार वीडियो

आरएसएस सरकार्यवाह दत्तात्रेय होसबले जी अखिल भारतीय प्रतिनिधि सभा बेंगलुरु में प्रेस कॉन्फ्रेंस को संबोधित करेंगे

ताजा खबरें
ई -पत्रिका
प्रधानमंत्री ओली थाईलैंडस्य पञ्च दिवसीये राजकीये भ्रमणे, बिम्सटेक शिखर सम्मेलने भविष्यति सम्मिलितम्

प्रधानमंत्री ओली थाईलैंडस्य पञ्च दिवसीये राजकीये भ्रमणे, बिम्सटेक शिखर सम्मेलने भविष्यति सम्मिलितम्

काठमांडूः, 01 अप्रैलमासः (हि.स.)।प्रधानमन्त्री केपीओली मंगलवारे दिने थाईलैंडस्य राजकीय-भ्रमणाय प्रस्थानं कृतवान्। पञ्च-दिवसीया एषा यात्रा येन प्रधानमन्त्री ओली बिम्सटेक्शिखर-सम्मेलनस्य सहभागी भवेत्। नेपालस्य च थाईलैंडस्य च मध्ये कूटनीतिकसम्बन्धेषु ६

प्रधानमंत्री ओली नेपालस्य पूर्वराज्ञः विरुद्धं विधिप्रकियां विधातुं चेतितवान् ।

प्रधानमंत्री ओली नेपालस्य पूर्वराज्ञः विरुद्धं विधिप्रकियां विधातुं चेतितवान् ।

काठमांडुः, ३१ मार्चमासः (हि.स.)। नेपालदेशस्य प्रधानमंत्री केपीशर्माओली अद्य काठमांडुनगरे शुक्रवासरे जातस्य हिंसात्मकसंघर्षस्य, अग्निदाहस्य च द्वयोः जनयोः मृत्योः उत्तरदायित्वं वोढुं तद्विरुद्धं विधिप्रकियां कर्तुं चेतितवान्। सः अवदत् यत् पूर्वराज्ञः

चीन-दक्षिणकोरिया-जापानदेशाः मुक्तव्यापारस्य संवर्धने कृतवन्तः संधिम्

चीन-दक्षिणकोरिया-जापानदेशाः मुक्तव्यापारस्य संवर्धने कृतवन्तः संधिम्

सियोल, 30 मार्चमासः (हि.स.)। चीनः, दक्षिणकोरिया तथा जापानदेशः मुक्तव्यापारस्य संवर्धनार्थं संयुक्तरूपेण कदम् उठाय निर्णयं कृतवन्तः। एषः संधिः तस्मिन्काले सम्पन्नः यदा अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रंपः नवकरस्य उद्घोषणां कृतवान्, येन कारणेन वैश्विकव्य

म्यांमारदेशे भूचालनभयात् लक्षसंख्याकाः जनाः मार्गेषु रात्रिं व्यतीतवन्तः

म्यांमारदेशे भूचालनभयात् लक्षसंख्याकाः जनाः मार्गेषु रात्रिं व्यतीतवन्तः

बर्मा, 30 मार्चमासः (हि.स.)। अतीतेषु दिनेषु आगतेन भूचालेन म्यान्मारदेशस्य जनानां हृदयतः भयः न अपगच्छति। स्थितिः इयं यत् पुनः कदाचित् भूचालः न आगच्छेत् इति भयेन लक्षसंख्याकाः जनाः शनिवासरे रात्रिं मार्गेषु एव व्यतीतवन्तः। अपरत्र, भूचालेन मार्गाणां चिक

फोटो गैलरी