Enter your Email Address to subscribe to our newsletters
काठमांडूः, 02 अप्रैलमासः (हि.स.)। बुधवासरे बैंकॉक्-नगरे नेपाल-प्रधानमन्त्री के.पी.शर्मा ओली-थाईलैण्ड-प्रधानमन्त्री-पटोङ्ग्ट्रान्-शिनावात्रयोः मध्ये अभवत्, यः थाईलैण्ड-देशस्य आधिकारिक-भ्रमणम् अकरोत् । प्रधानमन्त्रिद्वयस्य द्विपक्षीयवार्तायाः अनन्तरं अ
काठमांडूः, 2 अप्रैलमासः (हि.स.)। अमेरिकाद्वारा निर्वासिताः दश भूटाननागरिकाः नेपालं प्रत्येषिताः, त्रयः अवैधप्रवेशदोषेण गृहीताः। अमेरिकाद्वारा निर्वासिताः दश भूटाननागरिकाः भूटानसरकारेण निजदेशे गृहीतुं अस्वीकृताः, ततः ते सर्वे पुनः नेपालं प्रेषिताः। ते
काठमांडूः, 01 अप्रैलमासः (हि.स.)।प्रधानमन्त्री केपीओली मंगलवारे दिने थाईलैंडस्य राजकीय-भ्रमणाय प्रस्थानं कृतवान्। पञ्च-दिवसीया एषा यात्रा येन प्रधानमन्त्री ओली बिम्सटेक्शिखर-सम्मेलनस्य सहभागी भवेत्। नेपालस्य च थाईलैंडस्य च मध्ये कूटनीतिकसम्बन्धेषु ६
काठमांडुः, ३१ मार्चमासः (हि.स.)। नेपालदेशस्य प्रधानमंत्री केपीशर्माओली अद्य काठमांडुनगरे शुक्रवासरे जातस्य हिंसात्मकसंघर्षस्य, अग्निदाहस्य च द्वयोः जनयोः मृत्योः उत्तरदायित्वं वोढुं तद्विरुद्धं विधिप्रकियां कर्तुं चेतितवान्। सः अवदत् यत् पूर्वराज्ञः
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha