Enter your Email Address to subscribe to our newsletters
काठमांडूः, 25 अप्रैलमासः (हि.स.)।नेपालस्य संसद्स्य बजटसत्रः शुक्रवासरे आरभ्यमानः अस्ति, किन्तु प्रथम एव दिने सरकारस्य च प्रतिपक्षस्य च मध्ये विवादः आरब्धः। प्रतिपक्षनायकः प्रधानमन्त्रीनः सम्बोधनस्य बहिष्कारं कर्तुं घोषयामास, यस्य परिणामस्वरूपं प्रधा
काठमांडूः, 24 अप्रैलमासः (हि.स.)। पहल्गामे आतंकवादी-आक्रमणस्य विषये नेपाल-सरकारस्य विदेश-मन्त्रालयस्य च वक्तव्यं प्रति नेपालस्य राजनैतिक-दलैः विरोधः कृतः। राष्ट्रिय-प्रजतन्त्र-पक्षेण (RPP) उक्तं यत् नेपाल-सरकारस्य वक्तव्यं केवलं औपचारिकता-पूर्ति इव
काठमांडूः, 23 अप्रैलमासः (हि.स.)।पहल्गाम् इत्यस्मिन् आतङ्कवादी-आक्रमणे एकस्य नेपाली-नागरिकस्य सहितं षड्विंशतिसंख्यकानां हिन्दूनां नृशंसया हत्यया समाख्यातं विरोधं प्रदर्शयन्, अद्य काठमाण्डूनगरे श्रद्धाञ्जलिसभा आयोजिता। एतस्मिन् आतङ्कवादी-आक्रमणे मृता
काठमांडूः, 23 अप्रैलमासः (हि.स.)।भारतस्य ऊर्जा-मन्त्री मनोहरलालः द्विदिनात्मकभ्रमणे आगत्य बुधवासरे प्रधानमन्त्री के.पी. शर्मा ओली-सहितं सौजन्य-सम्मेलनं कृतवान्। उभौ नेता नेपाल-भारतयोः सघन-सौहार्दपूर्ण-संबन्धानां प्रशंसा कृत्वा जलविद्युत्-क्षेत्रे भार
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha