Enter your Email Address to subscribe to our newsletters
माले, 25 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी महोदयः ब्रिटेनदेशस्य यात्रां समाप्त्य मङ्गलद्विपस्य द्विदिनीययात्रायै शुक्रवासरे मालेनगरं प्राप्तवन्तः। प्रधानमन्त्रिणः आगमनसामये राष्ट्रपति मोहम्मद मोइज्जु महोदयः तस्य मन्त्रिमण्डलसहितं सस्नेहम्
माले, 25 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ब्रिटेनदेशस्य महत्वपूर्णयात्रां समाप्त्य द्विदिनीयदौरेण मालद्वीपदेशं प्रति प्रस्थितः। सः तत्र मालद्वीपस्य स्वातन्त्र्यदिवससमारोहे मुख्यातिथिरूपेण भागं ग्रहीष्यति। मालद्वीपदेशः २६ जुलै दिनाङ्के स
पेरिस, 25जुलाईमासः(हि.स.)।फ्रान्सदेशस्य राष्ट्रपतिः इमैनुएल् मैक्रोन् महतीं घोषणां कृत्वा अवदत् यत् तस्य राष्ट्रः फिलिस्तीन् राष्ट्रं इदं वर्षस्य सितम्बर् मासे औपचारिकरूपेण मान्यं करिष्यति। सः उक्तवान् यत् संयुक्तराष्ट्रसभायाः (UNGA) सितम्बर् मासे आय
– संयुक्तराष्ट्रे चर्चायाः पूर्वं ईरानीय-वार्ताकारस्य गरीबाबादेः कठोरः अभिप्रायः, यूरोपीय-देशेभ्यः चेतावनी प्रदत्ता संयुक्तराष्ट्रः/तेहरानम्, 24 जुलाईमासः (हि.स.)। ईरान-देशेन बुधवासरे सूचितं यत् यदि यूरोपीय-देशाः पुनः तस्मिन् प्रतिबन्धान् आरोपयन्ति
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha