Enter your Email Address to subscribe to our newsletters
वाशिंगटनम्, 03 अप्रैलमासः (हि.स.)। ट्रंपप्रशासने सर्वाधिकशक्तिशाली अमेरिकीयः अरबपतिः एलनमस्कस्य गवर्नमेण्ट् एफिशिएन्सी विभागात् विमोचनं भविष्यति। एलनमस्कः राष्ट्रपतेः डोनाल्ड्ट्रंपस्य सर्वाधिकविश्वसनीयः जनः गण्यते। सः ट्रंपस्य द्वितीयकार्यकालस्य रा
काठमांडूः, 02 अप्रैलमासः (हि.स.)। बुधवासरे बैंकॉक्-नगरे नेपाल-प्रधानमन्त्री के.पी.शर्मा ओली-थाईलैण्ड-प्रधानमन्त्री-पटोङ्ग्ट्रान्-शिनावात्रयोः मध्ये अभवत्, यः थाईलैण्ड-देशस्य आधिकारिक-भ्रमणम् अकरोत् । प्रधानमन्त्रिद्वयस्य द्विपक्षीयवार्तायाः अनन्तरं अ
काठमांडूः, 2 अप्रैलमासः (हि.स.)। अमेरिकाद्वारा निर्वासिताः दश भूटाननागरिकाः नेपालं प्रत्येषिताः, त्रयः अवैधप्रवेशदोषेण गृहीताः। अमेरिकाद्वारा निर्वासिताः दश भूटाननागरिकाः भूटानसरकारेण निजदेशे गृहीतुं अस्वीकृताः, ततः ते सर्वे पुनः नेपालं प्रेषिताः। ते
काठमांडूः, 01 अप्रैलमासः (हि.स.)।प्रधानमन्त्री केपीओली मंगलवारे दिने थाईलैंडस्य राजकीय-भ्रमणाय प्रस्थानं कृतवान्। पञ्च-दिवसीया एषा यात्रा येन प्रधानमन्त्री ओली बिम्सटेक्शिखर-सम्मेलनस्य सहभागी भवेत्। नेपालस्य च थाईलैंडस्य च मध्ये कूटनीतिकसम्बन्धेषु ६
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha