हिन्दुस्थान समाचार वीडियो

व्याख्यानमाला दिवस 1 - संघ यात्रा के 100 वर्ष - न्यू होराइजन्स

ताजा खबरें
ई -पत्रिका
चेक–गणराज्येन बेलारूसदेशीयं राजनयिकं गूढचार–आरोपस्य कारणेन देशं परित्यक्तुम् आदेशः दत्तः

चेक–गणराज्येन बेलारूसदेशीयं राजनयिकं गूढचार–आरोपस्य कारणेन देशं परित्यक्तुम् आदेशः दत्तः

प्रागः, 09 सितम्बर (हि.स.)। चेक–गणराज्येन एकः बेलारूसी–राजनयिकः गूढचार–आरोपेण निष्कासितुं निर्णीतः। चेक–विदेश–मन्त्रालयेन सोमवासरे एषा सूचना प्रदत्ता यत् सः राजनयिकः वस्तुतः गुप्तचर–संस्थायाः कृते कार्यं कुर्वन् आसीत्, अतः तम् “पर्सोना नॉन ग्राटा” इत

मुख्यमंत्री एम.के.स्टालिनो लंदने स्थितस्य डॉ. अंबेडकरीय -आवासस्य विहितं भ्रमणम्

मुख्यमंत्री एम.के.स्टालिनो लंदने स्थितस्य डॉ. अंबेडकरीय -आवासस्य विहितं भ्रमणम्

लंदनम्, 6 सितंबरमासः (हि.स.)।तमिलनाडुराज्यस्य मुख्यमन्त्री एम्. के. स्टालिन् नामकः शनिवासरे तं गृहम् अवलोकयामास, यत्र संविधानस्य निर्माता डॉ. भीमरावः अम्बेड्करः लण्डने अध्ययनकाले वसतिरेव कृतवान्। स्टालिन् तमिलनाडौ निवेशं आकर्षयितुं जर्मनीदेशात् अनन्त

भारतस्य मुख्यो न्यायाधीशो गवई भगवतो बुद्धस्य जन्मस्थल्यां लुंबिन्याम् अभ्रमत्

भारतस्य मुख्यो न्यायाधीशो गवई भगवतो बुद्धस्य जन्मस्थल्यां लुंबिन्याम् अभ्रमत्

काठमांडूः, 6 सितंबरमासः (हि.स.)।भारतानाम् मुख्यन्यायाधीशः बी. आर्. गवै इत्याख्यः अद्य नेपालदेशे भगवान् गौतमबुद्धस्य पवित्रजन्मस्थलं लुम्बिनी इत्यत्र यात्रामकार्षीत्। न्यायपालिकायाः सर्वोच्चं दायित्वं स्वीकृत्य एषा एव तस्य नेपालयात्रा प्रथमा आसीत्। लु

भारतस्य नूतनैः इमिग्रेशन नियमैः नेपालभूटानयोः नागरिकेभ्यः शैथिल्यम्

भारतस्य नूतनैः इमिग्रेशन नियमैः नेपालभूटानयोः नागरिकेभ्यः शैथिल्यम्

काठमांडूः, 4 सितंबरमासः (हि.स.)। भारतस्य सर्वकारो द्वितीय-सेप्टेम्बर्-तारिखात् आरभ्य देशव्यापिनं नूतनम् आप्रवासन-नियमं प्रवर्तितवती, यस्मात् नेपाल-भूटानयोः नागरिकाः अपवादेन मुक्ताः सन्ति। नूतने नियमनि निर्देशः दत्तः यत् प्रत्येकः विदेशीय-नागरिकः भारत

फोटो गैलरी