हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री श्री नरेन्द्र मोदी ने पश्चिम बंगाल के दुर्गापुर में एक जनसभा में भाग लिया

ताजा खबरें
ई -पत्रिका
मालदीवं प्राप्नोत् प्रधानमंत्री मोदी, राष्ट्रपति मोइज्जूः विमानपत्तनके कृतवान् सोत्साहं स्वागतम्

मालदीवं प्राप्नोत् प्रधानमंत्री मोदी, राष्ट्रपति मोइज्जूः विमानपत्तनके कृतवान् सोत्साहं स्वागतम्

माले, 25 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी महोदयः ब्रिटेनदेशस्य यात्रां समाप्त्य मङ्गलद्विपस्य द्विदिनीययात्रायै शुक्रवासरे मालेनगरं प्राप्तवन्तः। प्रधानमन्त्रिणः आगमनसामये राष्ट्रपति मोहम्मद मोइज्जु महोदयः तस्य मन्त्रिमण्डलसहितं सस्नेहम्

ब्रिटेनभ्रमणं पूरयित्वा प्रधानमंत्री मोदी मालदीवाय प्रस्थितः , स्वतंत्रता दिवस समारोहे सम्मेलयिष्यते

ब्रिटेनभ्रमणं पूरयित्वा प्रधानमंत्री मोदी मालदीवाय प्रस्थितः , स्वतंत्रता दिवस समारोहे सम्मेलयिष्यते

माले, 25 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ब्रिटेनदेशस्य महत्वपूर्णयात्रां समाप्त्य द्विदिनीयदौरेण मालद्वीपदेशं प्रति प्रस्थितः। सः तत्र मालद्वीपस्य स्वातन्त्र्यदिवससमारोहे मुख्यातिथिरूपेण भागं ग्रहीष्यति। मालद्वीपदेशः २६ जुलै दिनाङ्के स

गाजा संघर्षस्य मध्ये मैक्रोपरतया महती घोषणा, फिलिस्तीनाय फ्रांसः स्वतंत्र देशस्य मान्यतां दास्यति

गाजा संघर्षस्य मध्ये मैक्रोपरतया महती घोषणा, फिलिस्तीनाय फ्रांसः स्वतंत्र देशस्य मान्यतां दास्यति

पेरिस, 25जुलाईमासः(हि.स.)।फ्रान्सदेशस्य राष्ट्रपतिः इमैनुएल् मैक्रोन् महतीं घोषणां कृत्वा अवदत् यत् तस्य राष्ट्रः फिलिस्तीन् राष्ट्रं इदं वर्षस्य सितम्बर् मासे औपचारिकरूपेण मान्यं करिष्यति। सः उक्तवान् यत् संयुक्तराष्ट्रसभायाः (UNGA) सितम्बर् मासे आय

ईरानस्य महत्संकेतः – यदि प्रतिबन्धाः पुनः आरोप्येरन् तर्हि  देशस्य परमाणुसन्धेः निर्गमनं भवितुं शक्यते

ईरानस्य महत्संकेतः – यदि प्रतिबन्धाः पुनः आरोप्येरन् तर्हि  देशस्य परमाणुसन्धेः निर्गमनं भवितुं शक्यते

– संयुक्तराष्ट्रे चर्चायाः पूर्वं ईरानीय-वार्ताकारस्य गरीबाबादेः कठोरः अभिप्रायः, यूरोपीय-देशेभ्यः चेतावनी प्रदत्ता संयुक्तराष्ट्रः/तेहरानम्, 24 जुलाईमासः (हि.स.)। ईरान-देशेन बुधवासरे सूचितं यत् यदि यूरोपीय-देशाः पुनः तस्मिन् प्रतिबन्धान् आरोपयन्ति

फोटो गैलरी