Enter your Email Address to subscribe to our newsletters
काठमाण्डु, २८ मार्चमासः (हि.स.)। नेपालदेशस्य राजधानीकाठमाण्डुनगरस्य तिनकुनेप्रदेशे शुक्रवासरे राजतन्त्रसमर्थकैः प्रदर्शनकाले एका बहुमञ्जिलीमितिः भवने अग्निसंयोजनं कृतम्। अस्मिन्काले एव एका दूरदर्शनचक्रस्य चित्रग्रहकस्य अग्निदाहेन निधनं जातम्। एवेन्य
बोगोटा, 27 मार्चमासः (हि.स.)।अमेरिकीयगृहसुरक्षासचिवः क्रिस्टी नोएम आव्रजनं, अपराधं, निर्वासनं च विषयीकृत्य चर्चायै त्रिषु लैटिन-अमेरिकी-देशेषु यात्रां कुर्वती गुरुवासरे कोलम्बिया-देशं प्राप्ता। एतत् भ्रमणं तस्मिन्काले सम्पन्नो यदा ट्रंप-प्रशासनस्य क
काठमाण्डू, २७ मार्चमासः (हि.स.)। नेपालदेशस्य राजधानी काठमाण्डूनगरे राजतन्त्रसमर्थकानां विरुद्धकानां च प्रदर्शनस्य सन्दर्भे पश्चिमा राष्ट्राणि स्वनागरिकानां कृते यात्रापरामर्शं प्रकाशितवन्ति। अस्मिन् परामर्शे स्वनागरिकान् शुक्रवासरे बहिः न गन्तुम् अनु
काठमांडूः, 23 मार्चमासः (हि.स.)।अमेरिका-सरकारेण विभिन्नप्रकारस्य आर्थिक-सहाय्यस्य अवरोधनं कृत्वा मिलेनियम-चैलेंज-कॉम्पेक्ट (एम.सी.सी.) इत्यस्य परियोजनामपि स्थगिता आसीत्। किन्तु 55-मिलियन-डॉलर-मूल्यस्य अस्य आर्थिक-सहाय्य-परियोजनायाः केचन अंशाः पुनः प्
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha